Embracement Sanskrit Meaning
अङ्गपालिः, आलिङ्गनम्, उपगूहनम्, परिरम्भः, परिष्वङ्गः, परीरम्भः, श्लिषा, संश्लेषः
Definition
सन्धिं छित्वा अन्यस्य वस्तुनः ग्रहणस्य क्रिया भावो वा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
ग्रहजनितपीडा।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
अन्यस्मात् ग्रहणस्य क्रिया।
प्रीतिपूर्वकं परस्पराश्लेषः।
स्त्रवणस्य क्रिया।
द्वौ अथवा अधिकानां पुरुषा
Example
रामः चौर्यं करोति।
बालकः मातायाः अङ्के खेलति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
सूर्यस्य ग्रहपीडनम् अमावस्यायाम् एव भवति। /""शशिदिवाकरयोर्ग्रहपीडनम्।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
प्रति
Amazed in SanskritVariola Major in SanskritPeace Of Mind in SanskritLament in SanskritHeat in SanskritConsolation in SanskritBird in SanskritEducation in SanskritSlake in SanskritFinancial Officer in SanskritTell in SanskritInebriety in SanskritSoap in SanskritQuickly in SanskritAgue in SanskritBellow in SanskritCultured in SanskritGross in SanskritShowery in SanskritDecease in Sanskrit