Embracing Sanskrit Meaning
अङ्गपालिः, आलिङ्गनम्, उपगूहनम्, परिरम्भः, परिष्वङ्गः, परीरम्भः, श्लिषा, संश्लेषः
Definition
सन्धिं छित्वा अन्यस्य वस्तुनः ग्रहणस्य क्रिया भावो वा।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
शरीरावयवविशेषः, हृदयोपरिकण्ठादधोभागः।
अपकारनिवारणार्थे क्षतपूर्त्यर्थे वा न्यायालये कृता प्रार्थना।
प्रीतिपूर्वकं परस्पराश्लेषः।
स्त्रवणस्य क्रिया।
द्वौ अथवा अधिकानां पुरुषाणां परस्पराभिमुखीकरणम्।
द्वयोः वस्तुनोः परस
Example
रामः चौर्यं करोति।
बालकः मातायाः अङ्के खेलति।
कौस्तुभाख्यमपां सारं बिभ्राणं बृहतोरसा।
परीक्षणाद् अनन्तरं ज्ञातं यद् तस्य उपरि कृतः अभियोगः असत्यः एव।
रूपकस्य अन्ते पितापुत्रयोः आलिङ्गनं ह्रदयस्पर्शि आसीत्।
व्रणात् पूयस्य स्त्रावः
Going Away in SanskritReady in SanskritStorage in SanskritFeed in SanskritInviolable in SanskritBrag in SanskritRay Of Light in SanskritAnyplace in SanskritDatura in SanskritDire in SanskritInexpedient in SanskritEmmet in SanskritEgalitarian in SanskritDisciple in SanskritGreedy in SanskritMight in SanskritRooster in SanskritRocky in SanskritBalarama in SanskritMane in Sanskrit