Emerald Sanskrit Meaning
अश्मगर्भजम्, अश्मगर्भम्, गरलारिः, गरुडोद्गीर्णम्, गारुत्मतम्, बुधरत्नम्, मरकतम्, राजनीलम्, रौहिणेयम्, वापबोलम्, सौपर्णम्, हरिन्मणिः
Definition
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
अश्मजातिविशेषः, ओजयुक्तः अश्म।
कस्यापि ग्रन्थस्य पुस्तिकायाः वा कर्गजः।
आम्रादिभ्यः निर्मितः पानकः।
हरिद्वर्णमणिविशेषः।
सर्पविषं अपाकरणस्य मन्त्रम्।
सेनायाः गरुडाकारः व्यूहभेदः।
गरुडस्य गरुडेन सम्बद्धः वा।
प्राचीनः अस्त्रविशेषः।
Example
हीरकमौत्तिकमरकतादयः मणयः सन्ति। ""मणौ वज्रसमुत्कीर्णे सूत्रस्येवास्ति मे गतिः।(रघु 1.4)
बालकेन अस्य पुस्तकस्य पत्रं छिन्नम्।
मां प्रपानकं रोचते।
एतद् मरकतस्य अङ्गुलीयम्।
गारुड-उपनिषद् अथर्ववेदेन सम्बन्धिता।
पन्नानगरे अखिलभारतीयछात्रसङ्घटनायाः सम्मेलनम् आसीत्।
लोकपालाः याचनापूर्त्यर्थे पन्नामण्डले समायाताः।
गारुडस्य देवता गरुडः अस्ति।
प