Emerge Sanskrit Meaning
प्रभू
Definition
स्वस्थानात् उच्चशः गमनानुकूलः व्यापारः।
देवतायाः जीवरूपेण पृथिव्याम् आविर्भवनानुकूलः व्यापारः।
कालक्षेपणानुकूलः व्यापारः।
परीक्षादिषु यशःप्राप्त्यनुकूलः व्यापारः।
प्रकटनानुकूलः व्यापारः।
पूर्वस्थानत्यागपूर्वकपरस्थानप्रापणार्थकम् आरम्भानुकूलव्यापारः ।
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
वस्तूनां पणनानुकूलः व्यापारः।
रसस्य
Example
समुदेति सूर्यः प्राच्याम्।
भवान् इमां परीक्षाम् उदतरत्।
नटः मञ्चे आविर्भवति।
एतद् रेलयानं दशवादने वाराणसीं प्रति प्रस्थानं करिष्यति ।
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
अद्य तस्य वस्तूनि सायंसमयात् प्रागेव विक्रीयन्ते।
तस्य स्फोटात् पूयं प्रस्रवते।
अधुना मन्त्रीमहोदयः प
Xxxvii in SanskritCurcuma Domestica in SanskritAniseed in SanskritRepose in SanskritGarmented in SanskritCamping Ground in SanskritImpeding in SanskritBlend in SanskritThink in SanskritToothsome in SanskritFlute in SanskritCurcuma Domestica in SanskritFamily Man in SanskritAtomic Number 80 in SanskritVajra in SanskritPsidium Littorale in SanskritPersist in SanskritCommingle in SanskritInvisible in SanskritKnife in Sanskrit