Emergence Sanskrit Meaning
उत्पत्तिः, उदयः, उद्भवः
Definition
यत्र सर्वे प्राणिनः वसन्ति।
लोकान्तरम्।
प्राप्तस्य भावः।
मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
कस्य अपि सचेतनजीवस्य अवयवानाम् अन्योन्याश्रया कार्यप्रणालिः।
कामस्य देवता।
देवताविशेषः- हिन्दूधर्मानुसारं सृष्टेः विनाशिका देवता।
पृथ्वीस्थ-जलम् यद् सूर्यस्य आतपेन बाष्परुपं भूत्वा आकाशे तिष्ठति जलं सिञ्चति च।
कस्यापि वस्तुनः शक्तेः वा उत
Example
अस्मिन् संसारे मृत्युः शाश्वतः।
अनिच्छया अपि परलोकस्य यात्रा करणीया एव।
तस्य पुत्ररत्नस्य प्राप्तिः अभवत्।
शरीरप्रकृतेः सुचारुतया संञ्चलनार्थं प्रतिदिनं योगसाधना कर्तव्या।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
शिवस्य अर
Turgid in SanskritGranddaddy in SanskritInsight in SanskritThirsty in SanskritSlew in SanskritPumpkin in SanskritWork-shy in SanskritDetrition in SanskritDipper in SanskritUnfeasible in SanskritMaternal Language in SanskritAttractiveness in SanskritEpilepsy in SanskritLustrous in SanskritStripping in SanskritToad Frog in SanskritAlimental in SanskritUndersecretary in SanskritIncrease in SanskritPansa in Sanskrit