Emesis Sanskrit Meaning
वमनम्
Definition
शक्तिवर्धकः मनोवेगः।
उष्णतया फेनेन सह उपरिगमनस्य क्रिया।
शासनेन कृता पत्राणां गमनागमनस्य व्यवस्था।
उदरस्थपदार्थस्य मुखात् बहिर्गमनम्।
राक्षसविशेषः यः कौरवाणां सहायकः आसीत्।
वर्तमानात् स्थानात् झटिति उपरि गमनस्य क्रिया।
Example
सचिनः उत्साहेन वल्लनं करोति।
चुल्ल्यां स्थापिते दुग्धे उत्सेचनम् अभवत्।
मया पत्रप्रेषणेन पत्रं प्रेषितम्।
अतिभोजनात् मोहनेन वमनं कृतम्।
घटोत्कचः अल्मबुषं जघान।
Drive Out in SanskritDefeated in SanskritRetired in SanskritAil in SanskritObliging in SanskritSlave in SanskritDateless in SanskritClarification in SanskritGenerosity in SanskritSiddhartha in SanskritMalign in SanskritBrush in SanskritGratify in SanskritRefreshment in SanskritWarrior in SanskritSweet Potato in SanskritDeceitful in SanskritFavorite in SanskritFootstep in SanskritDead in Sanskrit