Eminent Sanskrit Meaning
उत्तुङ्ग, गगनस्पर्शिन्, प्रकाण्ड
Definition
तद् भवनं यद् अतीव उत्तुङ्गम् अस्ति।
यः ऊर्ध्वदिशि वर्धितः।
दधिमन्थनाद् प्राप्तः द्रवपदार्थः।
अत्यन्तम् श्रेयान्।
यस्मिन् विषये बहवः जनाः जानन्ति।
ज्ञानेन कर्मणा वा यः महान्।
आकारमात्रादिना विस्तारः।
अतीव उन्नतः।
यः सर्वेषु उत्तमः अस्ति।
अत्यधिकमात्रया।
यत् आकाशं भिनत्ति
Example
सः मुम्बईनगर्यां अट्टालिकाः दृष्ट्वा आश्चर्यचकितः जातः।
श्यामः तक्रं पिबति।
मङ्गेशकर-कुलोत्पन्नस्य दिनानाथस्य आत्मजा लता अधुना एका प्रसिद्धा गायनी अस्ति।
नगरेषु उत्तुङ्गानि भवनानि सन्ति।
मनोजः विद्यालयस्य सर्वोत्तमः छात्रः अस्ति।
अगस्तमासस्य 15 तमे दिनाङ्क
Ploughshare in SanskritSubtropic in SanskritPregnancy in SanskritThief in SanskritRest in SanskritRecognition in SanskritSweetheart in SanskritLooking At in SanskritFoundation in SanskritChinese Parsley in SanskritSaving in SanskritNirvana in SanskritSkirt in SanskritInsufficient in SanskritCrazy in SanskritEarthly Concern in SanskritFly in SanskritMahabharatum in SanskritClove in SanskritRib in Sanskrit