Emolument Sanskrit Meaning
पारिश्रमिक
Definition
तद् धनं यद् परिश्रमस्य मूल्यरूपेण दीयते।
कर्मकरः कर्म कृत्वा यद् धनं प्राप्नोति तद्।
कर्मदक्षिणा
किमपि वस्तुम् उपयोक्तुं स्वामिने दत्तं धनम्।
Example
योग्यं पारिश्रमिकं न प्राप्तम् अतः श्रमिकाः कार्यं न कुर्वन्ति।
सः प्रतिदिनं उपार्जनं करोति।
सः अल्पं वेतनं गृहीत्वा कार्यं करोति। /""पणो देयो अवकृष्टस्य षडुत्कृष्टस्य वेतनम् [मनु. 7.126]
सः अस्य गृहस्य सहस्ररूप्यकाणि भाटकं गृह्णाति।
Breast in SanskritTeacher in SanskritFatigue in SanskritFirefly in SanskritRow in SanskritImmix in SanskritPrestigiousness in SanskritContumely in SanskritExploited in SanskritLaden in SanskritLearning in SanskritDisappointed in SanskritBulbous Plant in SanskritBrothel in SanskritLight Beam in SanskritClever in SanskritFishing Pole in SanskritContamination in SanskritDevilment in SanskritMirky in Sanskrit