Emotion Sanskrit Meaning
मनोभावः, मनोविकारः, मनोवेगः
Definition
प्रकृतिजन्यबोधे यः विशेषणतया भासते।
मनसि उत्पन्नः भावः विचारो वा।
स्वीकरणस्य क्रिया।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनोधर्मविशेषः।
मनसि उत्पद्यमानः विकारः।
Example
सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
अधुना आलोः मूल्यं बहुवर्धितम् अस्ति।
मनोविकारस्य कारणात् मनः अशान्तं भव
Tabu in SanskritShaddock in SanskritBumblebee in SanskritGranary in SanskritMessenger in SanskritMilk in SanskritFretwork in SanskritBanana Tree in SanskritListing in SanskritSure Enough in SanskritStyle in SanskritBlossom in SanskritAssemblage in SanskritTeaser in SanskritTax Revenue in SanskritUseful in SanskritNude in SanskritBedchamber in SanskritIndolent in SanskritClogging in Sanskrit