Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Emotion Sanskrit Meaning

मनोभावः, मनोविकारः, मनोवेगः

Definition

प्रकृतिजन्यबोधे यः विशेषणतया भासते।
मनसि उत्पन्नः भावः विचारो वा।
स्वीकरणस्य क्रिया।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
पदशब्दवाक्यादिभ्यः प्राप्तः भावः।
मनोधर्मविशेषः।
मनसि उत्पद्यमानः विकारः।

Example

सौन्दर्य इति शब्दे सुन्दरस्य भावः अस्ति।
भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
सूरदासस्य पदस्य अर्थस्य प्राप्तिः अतीव क्लिष्टा।
अधुना आलोः मूल्यं बहुवर्धितम् अस्ति।
मनोविकारस्य कारणात् मनः अशान्तं भव