Emotional Sanskrit Meaning
भावनात्मक, भावनापूर्ण, भावपूर्ण, भावात्मक, मर्मस्पर्शिन्, सहृदय, हृदयस्पर्शिन्
Definition
भावयुक्तं वा यद् हृदयं स्पृशति।
यः दयायुक्तः।
प्रेम्णा आसक्तः।
यस्य मनः अनुभूतिप्रवणम् अस्ति।
यः उत्पादनं करोति।
येन हृदयं विदीर्यते।
यः मर्म जानाति।
Example
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
मम कथां श्रुत्वा सहृदयः सः द्रवितः।
भारतः अन्नस्य उत्पादकं राष्ट्रम् अस्ति।
हत्यायाः सदृशाः हृदयविदारकाः घटनाः नित्यं घटन्ते।
सन्तः मर्मज्ञाः सन्ति।
For Sure in SanskritTurncoat in SanskritDefeat in SanskritMonish in SanskritTermite in SanskritCollision in SanskritPutting To Death in SanskritShiver in SanskritCl in SanskritDisability in SanskritGrace in SanskritTransverse Flute in SanskritScorpion in SanskritLittleness in SanskritGold Mine in SanskritPepper in SanskritUnwiseness in SanskritSexual Practice in SanskritFearfulness in SanskritPrestigiousness in Sanskrit