Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Emotional State Sanskrit Meaning

मनोभावना

Definition

अनुभूतविषयज्ञानम्।
मनसि उत्पन्नः भावः विचारो वा।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
मनोधर्मविशेषः।
मनसि उत्पन्नः विचारः।
चित्तस्य उत्तेजिता अवस्था।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।

Example

शैशवस्य स्मृत्या मनः प्रसीदति।
मूर्तिकारस्य कल्पना शिलां मूर्तस्वरूपं यच्छति।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
अहम् आवेगे किमपि अजल्पम्।
सर्वेषां मतेन इदं कार्यं