Emotional State Sanskrit Meaning
मनोभावना
Definition
अनुभूतविषयज्ञानम्।
मनसि उत्पन्नः भावः विचारो वा।
अनुभवात् तथा च स्मृत्या मनसि उत्पद्यमानः भावः।
मनोधर्मविशेषः।
मनसि उत्पन्नः विचारः।
चित्तस्य उत्तेजिता अवस्था।
केषुचित् विषयादिषु प्रकटीकृतः स्वविचारः।
Example
शैशवस्य स्मृत्या मनः प्रसीदति।
मूर्तिकारस्य कल्पना शिलां मूर्तस्वरूपं यच्छति।
अस्य कार्यस्य समाप्तिः अधुना भवति इति मम कल्पना।
ज्येष्ठानां वचनेषु अवधानं न दत्त्वा सः स्वच्छन्दम् आचरति
/ वृद्धोपदेशस्य अननुपेक्षा न करणीया।
अहम् आवेगे किमपि अजल्पम्।
सर्वेषां मतेन इदं कार्यं
Imperceptible in SanskritValiancy in SanskritBoy in SanskritIi in SanskritDust Devil in SanskritScrutinize in SanskritUndone in SanskritMountain Pass in SanskritBenefit in SanskritModerate-size in SanskritCachexia in SanskritProfit in SanskritTimeless in SanskritRich in SanskritSycamore Fig in SanskritInformation Processing System in SanskritLeech in SanskritLaughter in SanskritThatched Roof in SanskritDistress in Sanskrit