Empire Sanskrit Meaning
अधिराज्यम्, आधिपत्यम्, आधिराज्यम्, राज्यम्, साम्राज्यम्
Definition
तत् बृहत् राज्यं यस्य छायामण्डले नैके राष्ट्राः सन्ति।
जीवशास्त्रे सर्वेषां प्राणिनां कृताः महत्तः पञ्चविभागाः अथवा जीवानां सर्वोच्चस्तरे कृतं वर्गीकरणम्।
पूर्णाधिपत्य
तद् राज्यतन्त्रम् यस्य प्रमुखः एकः एव शासकः वर्तते।
Example
सम्राट् अशोकस्य साम्राज्यं विस्तृतम् आसीत्।
यतः अहं जीवशास्त्रस्य अध्येता अतः अहं संघानां विषये साधुरूपेण जानामि""।
शासकेन साम्राज्ये केचित् नूतनाः मन्त्रिणः समाविष्टाः।
Words in SanskritRuthless in SanskritMechanical in SanskritPeerless in SanskritImbibe in SanskritReptile in SanskritDispatch in SanskritYearly in SanskritHorse Sense in SanskritEncephalon in SanskritLesson in SanskritSensory Receptor in SanskritTendency in SanskritLink in SanskritTable in SanskritPay in SanskritLoaded in SanskritEighter From Decatur in SanskritUse in SanskritResolve in Sanskrit