Emplacement Sanskrit Meaning
प्रतिष्ठापना, स्थापना
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
कलासाहित्यविज्ञानादीनां उन्नत्यार्थे स्थापितं समाजम्।
तत् स्थानं यत्र कः अपि वसति।
ऋणादानसमये क्षतिपूर्त्यर्थम् न्यसितः
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
काशी इति हिन्दूनां धार्मिकं स्थलम्।
भारतीय प्रौद्योगिकी संस्थानम् शिक्षार्थे विश्वविख्यातः अस्ति।
एषः वृक्षः पक्षिणाम् आवासः।
सुवर्णकारः न्यासम् गृहीत्वा ऋणम् यच्छति
तेन गृहजनेभ्यः पृथक्
Appurtenance in SanskritGlobe in SanskritMidnight in SanskritShower in SanskritVacate in SanskritCompile in SanskritGarlic in SanskritPhone in SanskritFishing Rod in SanskritBosom in SanskritGambling in SanskritSingle in SanskritPreaching in SanskritRadiate in SanskritCity Of Brotherly Love in SanskritEmerald in SanskritVarlet in SanskritIdyllic in SanskritInfirm in SanskritAuthorities in Sanskrit