Employment Sanskrit Meaning
उपभोगः, उपयोगः, प्रयुक्तिः, प्रयोगः, प्रयोजनम्, भोगः, योगः, व्यवहारः, व्यापारः, सेवनम्
Definition
कार्यादिषु प्रथमकृतिः।
वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
यत् क्रियते।
सः शब्दः येन किञ्चित् वस्तु कश्चित् व्यक्तिः बुध्यते सम्बोध्यते वा।
एका सङ्ख्या अन्यया सङ्ख्यया अन्य
Example
आगच्छ अस्य कार्यस्य आरम्भं करवाम।
रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
सः समीचीनं कर्म एव करोति।
अस्माकं प्राचार्यस्य नामधेयं पुष्पक भट्टाचार्य इति अस्ति।
चतुर्षु पञ्चस्य योजनेन नव इति सङ्ख्या सम्प्राप्ता।
स्वस्य कार्यं समाप्य सः गतः।
पञ्च युतं
Disillusion in SanskritUnshrinking in SanskritPushover in SanskritUnworkable in SanskritSimulation in SanskritJackfruit in SanskritJaw in SanskritProfit in SanskritLiquor in SanskritTheca in SanskritMaimed in SanskritCoalesce in SanskritCloud in SanskritConfiguration in SanskritCutting in SanskritEar in SanskritNonvoluntary in SanskritSouth in SanskritSplendour in SanskritCartilage in Sanskrit