Emptiness Sanskrit Meaning
तुच्छः, निःसारता, रिक्तकः, रिक्तता, वशिकः, शून्यः, शून्यता, शून्यभावः, शून्यम्, शून्या
Definition
घटिपलादिभिः माप्यमानं द्रव्यं येन भूतभविष्यद्वर्तमानानां बोधो भवति।
एकस्मात् स्थानात् अन्यस्थाने यानस्य क्रिया।
विश्रान्तेः समयः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
ग्रन्थसन्धिः।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
विरामाय अनुमतिः।
विशिष्टे दिने नियमेन कृतः विरामः।
कस्यचित् वस्तुनः मध्ये रिक्तम्।
तत्
Example
रामस्य वनाय प्रस्थानम् दुःखकारकम्।
अवकाशे मिलतु।
विद्याधराः नभसि चरन्तिः।
उपाध्यायेन प्रवचने गीतायाः पञ्चमस्य अध्यायस्य विवरणं कृतम्।
विनाशे काले बुद्धिः विपरीता भवति।
गृहं गन्तुं भवता पञ्चदश दिनात् पूर्वमेव अवकाशानुमतिः ग्रहीतव्या।
भारतदेशस्य शासनेन भानुवासरे
At First in SanskritBlack Pepper in SanskritStir Up in SanskritCurve in SanskritAmple in SanskritFoster in SanskritImprint in SanskritUnwavering in SanskritYounker in SanskritTreatment in SanskritImposter in SanskritMeld in SanskritPond in SanskritPresent in SanskritDejected in SanskritCome Out in SanskritWound in SanskritAd in SanskritPlot in SanskritSuperfluous in Sanskrit