Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Empty Sanskrit Meaning

अपास्, उज्झ्, उत्सृज्, उद्विसृज्, त्यज्, परिहा, प्रहा, प्रोज्झ्, मुच्, रिक्त, वसिक, विक्त, वितान, विप्रहा, विमुच्, विसृज्, विहा, व्युत्सृज्, शून्य, शून्यक, सून, हा

Definition

वस्त्वादिषु वर्तमानः रिक्तः भागः।
यस्य मध्यः रिक्तः।
कर्मस्य अभावः।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
अन्यं विना।
यस्य अन्तर्भागे किमपि नास्ति।
लब्धावकाशः।
वस्तुगुणादिषु रिक्तः।
गणिते वर्तमाना सा सङ्खाया न्यूनीकृत्वा मिलित्वा वा सङ्ख्यायां परिवर्तनं न भवति।
अभावविशिष्टः अतिशयेन ऊनः वा
विना केन अपि।
यस्मिन् किम

Example

वृक्षस्य खाते स्थित्वा सर्पः फूत्कारं करोति।
एतद् वाद्यं शून्यमध्यम् अस्ति।
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
अधुना केवलः ईश्वरः एव सहाय्यकः।
अस्मिन् समये अहम् अव्यस्तः।
एकस्य अग्रे