Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enactment Sanskrit Meaning

अधिनियमनम्, मोटर-वाहन-अधिनियमः

Definition

मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
कस्यापि कार्यव्यवस्थादिसम्बन्धी शासनेन दत्तः आधिकारीरूपेण दत्तः आदेशः।
केषाञ्चन कार्यक्रमादीनाम् अवधारणम्।
रचनस्य क्रिया।
संसदा अधिनियमस्य स्वीकृतेः क्रिया।
मोटर-वाहनसम्बन्धी अधिनियमः।

Example

शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
आयकरविभागेन मार्चमासस्य 31 दिनाङ्कं यावत् प्रार्थनापत्रं प्रदानस्य अध्यादेशः दत्तः।
सितम्बरमासस्य चतुर्दशदिनाङ्के कवि-सम्मेलनस्य आयोजनस्य निर्णयः जातः।
प्रत्येकस्य कार्यस्य व्यवस्थापनं सम्यक् भवेत्।
अस्य अधिनियमनम् आवश्यकम