Enactment Sanskrit Meaning
अधिनियमनम्, मोटर-वाहन-अधिनियमः
Definition
मानवानाम् आचारव्यवहाराय राज्ञा शासनेन वा विहिता नियमावलिः यस्याः आचरणं सर्वेषां कृते आवश्यकम् अस्ति तथा च यस्याः अनाचरणाद् मानवः दण्डनीयः भवति।
कस्यापि कार्यव्यवस्थादिसम्बन्धी शासनेन दत्तः आधिकारीरूपेण दत्तः आदेशः।
केषाञ्चन कार्यक्रमादीनाम् अवधारणम्।
रचनस्य क्रिया।
संसदा अधिनियमस्य स्वीकृतेः क्रिया।
मोटर-वाहनसम्बन्धी अधिनियमः।
Example
शासनात् विपरीतं कार्यं संकटाय निमन्त्रणम्।
आयकरविभागेन मार्चमासस्य 31 दिनाङ्कं यावत् प्रार्थनापत्रं प्रदानस्य अध्यादेशः दत्तः।
सितम्बरमासस्य चतुर्दशदिनाङ्के कवि-सम्मेलनस्य आयोजनस्य निर्णयः जातः।
प्रत्येकस्य कार्यस्य व्यवस्थापनं सम्यक् भवेत्।
अस्य अधिनियमनम् आवश्यकम
Evil in SanskritPrayer in SanskritKing Of Beasts in SanskritExcitation in SanskritOptional in SanskritResponder in SanskritRibbon in SanskritCentipede in SanskritVotary in SanskritObtainable in SanskritAccomplished in SanskritPinch in SanskritLawsuit in SanskritRay Of Light in SanskritCuckoo in SanskritRising in SanskritMaster in SanskritDiss in SanskritTerribleness in SanskritSteering in Sanskrit