Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enchantment Sanskrit Meaning

मोहः, वशक्रिया, वशीकरणम्, संवदनम्, संवदना

Definition

कनीयसि ममता।
सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।
लोके प्रसिद्धिः।
अहम् इति भावना।
तन्त्रोक्तविधौ विशिष्टवर्णान् दैवीशक्तियुक्तान् मत्त्वा तेषां कस्यापि अनिष्टं भवतु इति इच्छया कृतः प्रयोगः।
मायाकर्म।
अलौकिकम् अमानवीयम् आश्चर्यजनकं कार्यम्।
युद्धे क्रीडायां वा शत्रुपराङ्मुखीकरणम्।
मातुः पुत्रे वर्तमानः प्रेमभावः।
ईश्वरस्

Example

नेहरुमहोदयस्य बालेषु महत् वात्सल्यम्। / न पुत्र(स्य) वात्सल्यमपाकरिष्यति।
गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
अहंभावं त्यक्त्वा एव मोक्षं प्राप्यते।
अद्यतनीयाः शास्त्रज्ञाः यातुं परिशङ्कन्ते।
इन्द्रजालिकेन इन्द्रजालेन मिष्टान्नम् आनीतम्।
चन्द्रकान्तायाः कथा मायया परि