Enchantress Sanskrit Meaning
अभिचारिणी, माया, मायाकारिणी, मायिनी
Definition
आकर्षणशक्तिः, यस्यां प्रयोजितायां जनाः प्रयोक्तुः इच्छया कार्यं करोति
विद्याविशेषः, मणिमन्त्रौषधैरायत्तीकरणम् येन जनाः प्रयोक्तुः इच्छया कार्यं करोति
विष्णोः अवतारविशेषः, समुद्रमन्थनकाले देवानामामृतपानायासुराणां मोहनाय च भगवदवतारः
यः मोहयति।
स्त्री अभिचारी।
Example
कैश्चित् मुनयः मोहिनीविद्यायाः प्रभावेण जनान् वशीकरोति इति बहवः जनाः मन्यते
तान्त्रिकेण वशीकरणविद्यां प्रयुज्य मोहनं स्वस्य वशीकृतः
सर्वाः असुराः मोहिन्याः रूपेण आकृष्टा / धान्वन्तरं द्वादशमं त्रयोदशममेव च अपाययत् सुरानन्यान् मोहिन्या मोहयन् स्त्रिया
तस्याः मोहकं मुखं न विस्मरतुं शक्नोमि।
मायिनी मायां दर्शयति।
Gautama Siddhartha in SanskritFox in SanskritImitate in SanskritExcused in SanskritSupport in SanskritAdo in SanskritBiologic in SanskritFirst in SanskritSeasonable in SanskritGreeting Card in SanskritSteadfast in SanskritGoodwill in SanskritCulmination in SanskritPollex in SanskritColonised in SanskritRepentant in SanskritEmbellishment in SanskritResponder in SanskritUnworried in SanskritTrident in Sanskrit