Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Encircled Sanskrit Meaning

आवृत्तम्, आवेष्टित, रुद्धम्, वलयितम्, वेष्टित, संवीतम्

Definition

यद् न ज्ञातम्।
यस्मिन् रोधः जातः।
कस्यापि विशिष्टस्थाने तिष्ठति।
यः संवलितः अस्ति।
यस्य उपयोगः न कृतः अतः यद् परिशिष्यते।
यस्य वेष्टनं जातम्।

Example

तेन अस्मिन् विषये गुप्ता वार्ता कथिता।
सः अवरुद्धां धारां स्वच्छीकरोति।
हिमालयः भारतस्य उत्तरदिशि स्थितः अस्ति।
मम ग्रामः लतावृक्षैः वेष्टितः अस्ति।
अवशिष्टं भोजनम् आच्छाद्य स्थापय।
प्रच्छदपटेन वेष्टितः शिशुः मात्रा शिशुदोलाय