Encounter Sanskrit Meaning
क्वणितम्, झः, झझनम्, योगः, वर्व्वरः, संघट्टः, सङ्घटनम्, सङ्घुष्टः, समाघातः, संयोगः
Definition
मेलनस्य भावः।
मित्रयोः परस्परसम्बन्धः।
गृहस्य सम्मुखः भागः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
यत्र शत्रुभावना वर्तते।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
व्यक्तिद्वये दलद्वये वा जातः शत्रुतापूर्णः परस्परविरोधी वादः।
कस्मिन्नपि विषये जातः विसंवादः।
द्वयोः घटनयोः बह्वीनां वा घ
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
पिता गृहस्य अङ्गणे मञ्चे न्यसीदत्।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
दानेन वैराण्यपि यान्ति नाशनम्।
यःकश्चित् विषयोपरि तयोः संशिञ्जनं अभवत्।
अद्य तेन सह मम झझनं जातम्।
दैवयोगः