Encroachment Sanskrit Meaning
अतिक्रमणम्, अभिलङ्घनम्, उल्लङ्घनम्, लङ्घनम्, व्युत्क्रमणम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् प्रतिष्ठायाः न्यूनता भवति।
अल्पस्य अवस्था भावो वा।
स्वस्वकार्यक्षेत्रस्य अवधेः पारङ्गत्वा अवैधतया अवस्थानम्।
दुष्टम् आचरणम्।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
हितस्य विपरितः भावः।
यस्मिन् व्रते अन्नग्रहणं वर्ज्यम्।
निश्चयप्रतिज्ञानियमविध्यादीनां विरुद्ध
Example
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
सीमायां अतिक्रमणस्य अवरोधनार्थे भारतस्य सैनिकाः दत्तचित्ताः।
केनापि सह दुर्व्यवहारः न कर्तव्यः।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
कस्यापि अहितम् न कर्तव्यम्।
एकादश्याम् तस्य उपवासः अस्ति।
यः नियमानाम् उल्लङ्घनं करोति सः दण्डितः भविष्यति।
Silver-tongued in SanskritScarlet Wisteria Tree in SanskritBrag in SanskritNight Bird in SanskritInitially in SanskritSawbones in SanskritContinuance in SanskritCreative Person in SanskritMightiness in SanskritPrestige in SanskritTake Back in SanskritTreasonable in SanskritFarseeing in SanskritWritten Symbol in SanskritMercury in SanskritBrilliant in SanskritApace in SanskritHonorable in SanskritAppraise in SanskritJennet in Sanskrit