Encumbrance Sanskrit Meaning
भारः
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
कृतज्ञस्य अवस्था भावो वा।
कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।
यद् कस्यचित् उपरि स्थाप्यते।
कस्यचित् वस्तुनः भारस्य परिमाणः।
एकस्मिन् स्थाने बद्धः वस्तूनां समुदायः।
चतुर्भिः चरणैः युक्तः वर्णवृत्तविशेषः।
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
सङ्कटकाले येन उपकाराः कृताः तं प्रति रामेण कृतज्ञता प्रकटिता।
कर्महीनः पुरुषः पृथिव्यां भारः एव।
कति भारः अस्य वस्तुनः।
कृषकः धान्यस्य भारं शकटे निवेशयति।
आभारस्य प्रत्येकस्मिन् चरणे
Unchallenged in SanskritHorse Grain in SanskritDifferent in SanskritNeedful in SanskritMaternity in SanskritLuck in SanskritDevise in SanskritCooperative in SanskritTurgid in SanskritCrawler in SanskritSalientian in SanskritAforesaid in SanskritUntoward in SanskritBrassica Oleracea Botrytis in SanskritContentment in SanskritPrinted Symbol in SanskritAllium Sativum in SanskritDeliver in SanskritCardamon in SanskritTurn To in Sanskrit