End Sanskrit Meaning
अन्तः, अन्तः सम्पूरय, अन्तम्, अवसन्नता, अवसादः, अवसानम्, अवसायः, अवसो, उद्देश्यः, निर्वर्तय, निष्पत्तिः, निष्पादय, पर्यन्तम्, पर्यवसानम्, पारः, पारम्, प्रयोजनम्, प्रान्तः, संपादय, समन्तः, समापय, समाप्तिः, सम्पादय, सातिः, सायः, सिद्धिः, हेतुः
Definition
धर्मसम्बन्धीकार्यम्।
समापनस्य क्रिया।
यः सर्वदा सहायकः तथा च शुभचिन्तकः।
क्षुपविशेषः सः क्षुपः यस्मात् तैलं प्राप्यते।
यस्य नाशः जातः।
प्राप्तुमिष्टम्।
चिन्तनयोग्यम्।
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
यद् शेषरहितम्।
वस्तुनः उपयोजनक्रिया।
कस्यापि वस्तुनः व्यवच्छेद
Example
महात्मानः धर्मकर्मणि व्यग्राः।
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
मित्रस्य परीक्षा आपत्तिकाले भवति।
एरण्डस्य फलं कण्टकयुक्तम् अस्ति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
एतद् चिन्तनीयं प्रकरणम्।
व्याघ्रस्य नि