Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Endemic Sanskrit Meaning

मूलक्षेत्रम्, मूलम्

Definition

कार्यादिषु प्रथमकृतिः।
यद् स्वदेशे उत्पन्नं निर्मितं वा।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
येन विना कार्यं न प्रवर्तते फलस्वरूपम् आप्नोति वा।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
सः कालः यदा चन्द्रमाः अश्विन्यादिषु सप्तविंशतिषु नक्षत्रेषु विंशतितमे नक्षत्रे

Example

यस्य आरम्भः समीचीनं जातं तस्य अन्तमपि समीचीनं भवति।
एषा मम स्वयङ्कल्पिता रचना।
देशजानि वस्तूनि उपयुज्येरन्।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपयुज्यते।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
मूले जातस्य बालकस्य तथा च तस्य पित्रोः रक्षार्थे कानिचन् धार्मिकाणि अनुष्ठानानि क्रियन्ते।