Ending Sanskrit Meaning
कार्यसमापनम्, परिसमापनम्
Definition
समापनस्य क्रिया।
कार्यसमाप्तेः क्रिया भावो वा।
क्रियायाः अन्तः।
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
यः अन्तः वर्तते।
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
एतस्मात्
Example
महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
कार्यसमापनाद् अनन्तरं मिलिष्यामि।
तस्य कार्यस्य परिणामः विपरितः जातः।
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।
ध्रुवो मृत्युः जीवितस्य।
Haste in SanskritOrganism in SanskritGenus Datura in SanskritQuash in SanskritDynamics in SanskritDeodar Cedar in SanskritDepiction in SanskritCourt Order in SanskritText Edition in SanskritSterile in SanskritAlive in SanskritChrist in SanskritPeanut Vine in SanskritDrunk in SanskritActiveness in SanskritHumblebee in SanskritRetribution in SanskritTable in SanskritHyaena in SanskritAllow in Sanskrit