Endowment Sanskrit Meaning
प्रज्ञा, प्रतिभा, मतिप्रकर्षः, मेधा
Definition
बुद्धेः सत्वम्।
प्राणिनाम् अनुसन्धानात्मिकान्तःकरणवृत्तिः।
प्रधानस्य अवस्था भावो वा।
भयहीनस्य अवस्था भावो वा।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अन्तःकरणवृत्तिः।
धर्मार्थे श्रद्धया दत्तं धनम्।
कान्तेः शोभा।
शक्तिवर्धकः मनोवेगः।
दीयमानं वस्तु।
निश्चयात्मिकान्तःकरणवृत्तिः यस्याः बलेन चिन्त
Example
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
बद्धः पोरसः निर्भयतया सिकन्दरम् उत्तरयति।
उचिते काले दत्तं दानं फलदायकं भवति।
तस्य आभा मुखोपरि दृश्यते।
सचिनः उत्साहेन वल्लनं करोति।
पण्डितः दाने एकां गावं तथा च कानिचन आभूषणानि प्राप्तवान्।
धनलाभार्थे अन्यस्य मत्या जीवनाद् भिक्षाटनं वरम्।
स्वामीविवेकानन्दमहोदयस्य
Whirl in SanskritDeodar Cedar in SanskritIrresponsible in SanskritWoodworking in SanskritRibbon in SanskritImbibe in SanskritHole in SanskritPant in SanskritSweet Potato in SanskritModest in SanskritProtected in SanskritIndistinct in SanskritGive Way in SanskritWidow in SanskritFlow in SanskritGambling in SanskritFancied in SanskritMedallion in SanskritOrganise in SanskritAssembly Hall in Sanskrit