Endurance Sanskrit Meaning
सहिष्णुता
Definition
उष्मस्य भावः।
गृहद्वारजिण्डकम्।
कान्तेः शोभा।
सङ्कटकाले अपि चित्तस्य स्थिरता।
प्रायः अन्येषाम् अन्ताद् अनन्तरं तथा च काचन विशिष्टायाः घटनायाः अनन्तरम् अपि कृता जीवनस्य अपेक्षा ।
सहनस्य अवस्था भावः।
प्राणधारणस्य अवस्था भावो वा।
Example
ग्रीष्मे आतपः वर्धते।
बालकाः प्रकोष्ठे खेलन्ति।
तस्य आभा मुखोपरि दृश्यते।
धैर्येण कठिणकालः अपि पारं कर्तुं शक्यते।
माता बालकस्य अतिजीवनस्य कामनां करोति ।
सहिष्णुतायाः परीक्षा प्रतिकूलासु परिस्थितीषु एव भवति।
Indubitable in SanskritOrchidaceous Plant in SanskritMoon in SanskritUnveiled in SanskritArabia in SanskritAfter in SanskritIndian Hemp in SanskritHauteur in SanskritKnowledge in SanskritSignifier in SanskritDay By Day in SanskritObstetrical Delivery in SanskritFresh in SanskritDistance in SanskritSubtract in SanskritBreast in SanskritAbuse in SanskritRun-in in SanskritUninhabited in SanskritDoubt in Sanskrit