Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enemy Sanskrit Meaning

अप्रियः, अभिघातिः, अभिघाती, अमित्रः, अरातिः, अरिः, अहितः, घातकः, दस्युः, दुर्हृद्, दौहृदः, द्विट्, द्विषः, द्विषन्, द्वेषणः, द्वेषी, परः, परिपन्थी, प्रतिपक्षः, प्रत्यर्थो, रिपुः, विद्विट्, विद्विषः, विपक्षः, वृषः, वैरिः, शत्रुः, शात्रवः, सपत्नः, हिंसकः

Definition

यः प्रतिपक्षे अस्ति।
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
तेजःपदार्थविशेषः।
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
शत्रुता

Example

संसदि प्रतिपक्षिभिः कोलाहलः कृतः।
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
पर्वते दृश्यमानः धूमः अग्नेः सूचकः।
विद्याधराः नभसि चरन्तिः।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
अजयः बन्धुहीनः अस्ति।
कलहकारिणः दूरमेव वरम्।
दानेन वैराण्यपि यान्ति नाशनम्।
अद्य