Energy Sanskrit Meaning
ऊर्जा
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
तन्त्रे वर्णिता एका अधिष्छात्री देवता।
कार्ये उपयुज्यमाना शक्तिः।
शूलप्रकारः।
तत् सामर्थ्यं यस्य उपयोगं कृत्वा अन्यानि कार्याणि कर्तुं शक्यन्ते।
कस्याः अपि देवतायाः पराक्रमः सामर्थ्यं बलं वा
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
प्राचीनकालात् आरभ्य जनाः शक्तेः उपासनां कुर्वन्ति।
सूर्यः ऊर्जायाः महत् स्त्रोतः।
व्याधेन शक्त्या शूकरः हतः।
केचन जनाः स्वस्य अधिकारस्य दुरुपयोगं कुर्वन्ति।
गौरी शिवस्य तथैव च लक्ष्मी विष्णोः शक्तिः मता।
Philanthropic Gift in SanskritS in SanskritGallivant in SanskritItch in SanskritAtomic Number 80 in SanskritBlaze in SanskritTimid in SanskritDelirium in SanskritVillainy in SanskritUnnumbered in SanskritImportunately in SanskritPen in SanskritMalign in SanskritBully in SanskritGym in SanskritPharisaical in SanskritMesua Ferrea in SanskritWaken in SanskritFitness in SanskritWither in Sanskrit