Engaged Sanskrit Meaning
अभिमुख, कार्यरत, परायण, व्यस्त
Definition
यः समीपे तिष्ठति वा साक्षात् वर्तमानः।
यः कार्ये रमते।
कस्यापि पुरतः।
विपत्तौ रक्षणाय आश्रयणीयं स्थानम्।
कस्मिन्नपि कार्ये रतः।
यः कस्मिन् अपि कार्ये रतः अस्ति।
पुरतः वर्तमानम्।
Example
अद्य कक्षायां दशछात्राः उपस्थिताः सन्ति।
मम माता उद्योगिनी अस्ति।
अपराधिभ्यः दत्तः आश्रयः अपराधः एव।
सः प्रातःकालाद् एव सः क्रियावान् अस्ति।
मन्दिरस्य सम्मुखे वर्तमाने मण्डपे पाण्डवानां मूर्तिः आसीत्।
मुम्बई व्यस्तं नगरम् अस्ति।
Adorned in SanskritReceived in SanskritAccepted in SanskritEven in SanskritMove in SanskritHindostani in SanskritStarry in SanskritGolden Ager in SanskritPick in SanskritFeasible in SanskritJackfruit in SanskritAditi in SanskritBravado in SanskritChange in SanskritIncorporated in SanskritScarlet Wisteria Tree in SanskritEternal in SanskritUnavailability in SanskritWing in SanskritLotus in Sanskrit