Engagement Sanskrit Meaning
अभिसारः, संम्मिलनम्, सहभागः
Definition
मेलनस्य भावः।
बलेन सेनया सह स्वं प्रदेशम् उल्लंघ्य अपरस्य प्रान्ते गमनम्।
स्त्रीपुंसयोः अन्यतरस्यान्यार्थं सङ्केतस्थलगमनम्।
कस्मिन्नपि कार्ये भागग्रहणम्।
हिन्दुधर्मानुसारेण विवाहविधिषु एकः विधिः।
स्त्रीपुंसयोरन्यतरस्य अन्यतरार्थं सङ्केतस्थलगमनम्।
Example
नाटकस्य अन्तिमे भागे नायकस्य नायिकया सह संयोगः अभवत्।
विद्यापतेः पदावल्यां राधायाः अभिसारस्य रोचकं वर्णनम् अस्ति।
अस्मिन् उद्योगे अग्रजस्य सहभागः अस्ति।
मम वयस्यायाः वाङ्निश्चयः अभवत्।
अभिसाराय गम्यमाना नायिका भरतनाट्यशास्त्रे अभिसारिका प्रोक्ता।
Much in SanskritRefute in SanskritPiper Nigrum in SanskritTransportation in SanskritArchitectural Plan in SanskritChapter in SanskritOriginate in SanskritManufacture in SanskritConflict in SanskritReceived in SanskritCatjang Pea in SanskritPrivacy in SanskritSinlessness in SanskritAu Naturel in SanskritHalftime in SanskritPanthera Leo in SanskritBottom in SanskritUnblushing in SanskritRefute in SanskritWhore in Sanskrit