Engine Sanskrit Meaning
गत्वरः, गन्त्रम्, चरिष्णुः, चालकः, चालकयन्त्रम्, चालकोपकरणम्, सृत्वरः
Definition
गतं दिनम्।
अनागतदिनेषु अद्यतनात् परः प्रथमः अहः।
तद् यन्त्रं यद् अङ्गारविद्युदादिभिः निर्मितया शक्त्या सञ्चलति तथा च अन्यान् यन्त्रान् सञ्चालयति।
कालविशेषः- वर्तमानकालोत्तरकालीनोत्पत्तिकत्वम्।
पूर्वं गतः कालः।
वस्तुनः अङ्गानि येषां तद् वस्तु अङ्गि।
तदुपकरणं यद् वस्तुनां निर्माणे उपयुज्यते तथा च विविधेषु कार्येषु मानवानां
Example
ह्यः मुद्रितः एषः लेखः वर्तमानपत्रे।
येन केन प्रकारेण श्वः कार्यं सम्पूर्णताम् नेष्यामि।
गन्त्रस्य कार्ये बाधाद् विमानम् अवतीर्यते।
अस्य यन्त्रस्य सर्वे खण्डाः एकस्मिन् एव यन्त्रालये निर्मिताः।
आधुनिके युगे नूतनानां यन्त्राणां निर्माणं भवति।
ह्यः अहम्
Moon in SanskritUncounted in SanskritChiropteran in SanskritCoriander Plant in SanskritVenerator in SanskritShining in SanskritVictimize in SanskritValour in SanskritFad in SanskritMotto in SanskritLachrymose in SanskritPout in SanskritEarful in SanskritDuck Soup in SanskritGarbanzo in SanskritCantonment in SanskritAxis Of Rotation in SanskritIllumination in SanskritCommon Cold in SanskritGautama Buddha in Sanskrit