Engineering Sanskrit Meaning
प्रौद्योगिकी, यन्त्रनिर्माणविद्या
Definition
वाणिज्यशास्त्रे उद्योगे च विज्ञानशास्त्रस्य व्यावहारिकः उपयोगः।
उद्योगे विज्ञानस्य सम्यक् उपयोगः।
अभियन्तुः कार्यम्।
ज्ञानशाखाविशेषः- यस्मिन् यन्त्रकारकर्म शिक्ष्यते तथा च यस्य अध्ययनेन नव-नवीन-यन्त्र-शिल्पादीनां निर्माणविषयकं ज्ञानं प्राप्यते।
किञ्चित् विशिष्टं कार्यं कर्तुं उपयुज्यमाना प्रयोगात्मिका पद्धतिः।
Example
सङ्गणकः भ्रमणध्वनिः इत्यादयः प्रौद्योगिक्याः दानम् अस्ति।
भारतीय-प्रौद्योगिकी-संस्थायां प्रौद्योगिकीं पाठयते।
सर्वे अभियन्तारः अभियान्त्रिक्यां लग्नाः सन्ति।
अस्माकं प्रभागे अपि यन्त्रनिर्माणविद्यायाः विद्यालयं प्रारब्धम्।
रोगाणाम् उपचारार्थं प्रतिदिनं नूतनाः तन्त्राः उपयुज्यन्ते।
Like in SanskritHot in SanskritUnassuming in SanskritMade-up in SanskritHandicap in SanskritShiver in SanskritOne-fourth in SanskritCircuit in SanskritHoof in SanskritInnovational in SanskritLead in SanskritReliability in SanskritChamaeleon in SanskritFemale Person in SanskritChef-d'oeuvre in SanskritFivesome in SanskritWorrying in SanskritEquipment in SanskritTatter in SanskritTake Over in Sanskrit