Engineering Science Sanskrit Meaning
यन्त्रनिर्माणविद्या
Definition
अभियन्तुः कार्यम्।
ज्ञानशाखाविशेषः- यस्मिन् यन्त्रकारकर्म शिक्ष्यते तथा च यस्य अध्ययनेन नव-नवीन-यन्त्र-शिल्पादीनां निर्माणविषयकं ज्ञानं प्राप्यते।
Example
सर्वे अभियन्तारः अभियान्त्रिक्यां लग्नाः सन्ति।
अस्माकं प्रभागे अपि यन्त्रनिर्माणविद्यायाः विद्यालयं प्रारब्धम्।
Northwestward in SanskritUsurpation in SanskritPronunciamento in SanskritDestruction in SanskritLoan Shark in SanskritBlack Pepper in SanskritFarseeing in SanskritBoil in SanskritCuckoo in SanskritOwl in SanskritPredestinationist in SanskritCarrot in SanskritContumely in SanskritOutcast in SanskritStoical in SanskritDifference Of Opinion in SanskritRoar in SanskritBellow in SanskritQuintuplet in SanskritClearly in Sanskrit