Engrossed Sanskrit Meaning
अनुरत, तन्मय, दत्तचित्त, निमग्न, निरत, मग्न, रत, लीन
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
यः अनुरूपः।
कस्यापि कार्ये अभ्यासे वा निःशेषेण निमज्जति।
यः स्वस्य विचारकार्यादिषु रतः अस्ति।
अस्तं प्रयातः।
यः अतीव उत्कण्ठितः।
यः प्रसीदतिः।
प्रेम्णा आसक्तः।
यः ज्ञातुम् इच्छति।
प्रगतिशीलविचाराणां समर्थकः।
यस्य हृदयं विशालम् अस्ति।
यः नमनशीलः।
यत्र चत्वारः मार्गाः परस्परं छिन्दन्ति।
यस्य
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
ईश्वरचिन्तने मग्नः अस्ति सः।
सोहनः अन्तर्मुखः व्यक्तिः अस्ति।
उदीच्याम् अस्तंगतः सूर्यः प्राच्याम् उदयति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
अनुरक्तस्य पुरुरवसः कृते उर्वशी स्वर्गं त्यक्त्वा मृत्युलोकम् आगता।
Eugenia Caryophyllatum in SanskritLiquor in SanskritHypnotised in SanskritShaft in SanskritGame in SanskritSteadfast in SanskritFarseeing in SanskritPull A Fast One On in SanskritPunctuation Mark in SanskritSoaking Up in SanskritMonday in SanskritDegeneracy in SanskritShoes in SanskritMarauder in SanskritAstronomer in SanskritClinch in SanskritEasement in SanskritInebriate in SanskritDay By Day in SanskritAdvance in Sanskrit