Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enjoyment Sanskrit Meaning

आस्वादः, भोगः, सुखम्

Definition

यः प्रकर्षेण कार्यक्षमः अस्ति।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
यद् उपयुज्यते तत्।
देवाय निवेदनीयद्रव्यम्।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
उपभोगे सुखस्य अनुभवः।
सु

Example

अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सर्पाः शून्यागारे वसन्ति।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
बुधः देवाय नैवेद्यं स्थापयेत्।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
अस्मिन् कार्यालयस्य अधिकारिणः कार्यालयस्थानां वस्तूनां भोगम् अनुभवन्ति। / भोगे रो