Enjoyment Sanskrit Meaning
आस्वादः, भोगः, सुखम्
Definition
यः प्रकर्षेण कार्यक्षमः अस्ति।
जन्तुविशेषः, सः अगात्रायतसशल्कजन्तुः यः उरसा गच्छति।
यद् उपयुज्यते तत्।
देवाय निवेदनीयद्रव्यम्।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
रुच्या कृतया कृतिना प्राप्तं सुखम्।
उपभोगे सुखस्य अनुभवः।
सु
Example
अर्जुनः धनुर्विद्यायां निपुणः आसीत्।
सर्पाः शून्यागारे वसन्ति।
अस्माकं राष्ट्रे तण्डुलानां बहूपयोगः कुर्वन्ति।
बुधः देवाय नैवेद्यं स्थापयेत्।
सः आनन्देन जीवनं यापयति।
भक्ताः ईश्वरकीर्तनस्य आनन्दम् अनुभवन्ति।
अस्मिन् कार्यालयस्य अधिकारिणः कार्यालयस्थानां वस्तूनां भोगम् अनुभवन्ति। / भोगे रो
Along in SanskritRestrainer in SanskritSurcharge in SanskritBlossom in SanskritOtiose in SanskritLaudable in SanskritSociety in SanskritStubbornness in SanskritTerribleness in SanskritMouth in SanskritCottage in SanskritTopaz in SanskritSwagger in SanskritNor'-east in SanskritGovernor in SanskritUncomely in SanskritWeaving in SanskritSpeak in SanskritBroadside in SanskritCurve in Sanskrit