Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enlightenment Sanskrit Meaning

अपवर्गः, अपुनर्भवः, अमृतम्, कैवल्यम्, तथागतिः, निर्वाणम, निःश्रेयसम्, मुक्तिः, मोक्षः, श्रेयः

Definition

यस्य अर्चना कृता।
समापनस्य क्रिया।
तेजसा मण्डितम्।
तद् वचनम् यद् यथार्थम् न्यायसङ्गतम् धर्मसङ्गतं च
यत्र स्वस्य प्राधान्यम्।
सिन्धुहिमवर्षादिषु प्राप्तः द्रवरुपो पदार्थः यः पान-खान-सेचनाद्यर्थम् उपयुज्यते।
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
कृतस्य कर्मणः फलम्।
धर्मार्थे श

Example

महात्मा गान्धी महोदयस्य मृत्युना युगस्य समाप्तिः जाता।
साधूनां ललाटः तेजोमण्डितः अस्ति।
सत्यस्य रक्षणाय तैः स्वस्य प्राणाः अर्पिताः। / वरं कूपशताद्वापी वरं वापीशतात् क्रतुः वरं क्रतुशतात् पुत्रः सत्यं पुत्रशतात् किल।
सः स्वतन्त्रतां प्राप्तुं युद्ध्यते।
जलं जीवनस्य आधारम