Enmity Sanskrit Meaning
अरिता, द्वेषः, परता, प्रतिद्वन्द्वम्, प्रतिपक्षता, रिपुता, विद्वेषः, विपक्षता, विरोधः, वैरभावः, वैरम्, वैरिता, शत्रुता, शात्रवम्
Definition
कार्यप्रतिबन्धकक्रिया।
कमपि दुष्टं मत्वा सर्वदा तस्य दूरे स्थापनार्थं प्रेरिका मनोवृत्तिः।
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
इच्छायाः अभावः।
शत्रुतावशाद् अन्यराज्यैः सह सशस्त्रसेनाबलेन धर्मलाभार्थम् अर्थलाभार्थं यशोलाभार्थं वा योधनम्।
परोत्कर्षासहिष्णुता।
कस्यापि मान्यवरस्य प्रियस्य वा आगमनावसरे कृतं सादरम् अभिनन्
Example
रामस्य विरोधे सत्यपि मया निर्वाचनार्थं यतितम्।
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
तेन अध्ययनं प्रति अनिच्छा प्रदर्शिता।
यत्र अयुद्धे ध्रुवं नाशो युद्धे जीवितसंशयः तं कालम् एकं युद्धस्य प्रवदन्ति मनीषिणः।
मम उत्कर्षं दृष्ट्वा तस्य मनसि मत्सरो जातः।
रामस्य अयोध्यागमनावसरे अयोध्यावासिनः तस्य भव्यं स्वागतं कृतवन्