Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enough Sanskrit Meaning

पर्याप्तता

Definition

कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
सः पदार्थः यस्य प्राशनेन जीवः व्याकुलो भवति म्रियते वा।
यावद् वाञ्च्छितं तावद् अथवा क्वचिद् वाञ्च्छिताद् अधिकम् अपि।
पर्याप्तस्य अवस्था भावो वा।
अन्यं विना।
तृणजातिविशेषः- सा वनस्पति यस

Example

एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
समुद्रमन्थनात् प्राप्तं विषं शिवेन पीतम्।
शतानां कृते पर्याप्तं भोजनं पचतु। / भोः, यथेष्टं भुक्तं मया अधुना कणमात्रम् अपि भक्षितुम्