Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Enquiry Sanskrit Meaning

अनुसंधानम्, अन्वीक्षणम्, अन्वीक्षा, चर्चा, तर्का, परिपृच्छा, परीष्टिः, पर्येषणम्, पृच्छनम्, पृच्छा, प्रश्नः, मर्शनम्, मार्गणम्, विचिकित्सा, सम्प्रश्नः

Definition

पश्वादीनां शरीरे पृष्ठाद् बहिः लम्बमानः अवयवविशेषः।
पशु-पश्चाद्वर्ति-लम्बमान-लोमाग्रावयवविशेषः।
लोके प्रसिद्धिः।

कस्यापि विषयादेः मूलकारणानां रहस्यज्ञानस्य क्रिया।
कांचित् घटना कंचित् विषयं वा ज्ञातुं प्रवर्तिता पृच्छनक्रिया।
आयव्ययादीनां विवरणम्।
विशेषस्य रोगस्य अस्तित्वं कारणं वा ज्ञातुं चिकित्सकेन कृता क्रिया।

Example

गावाः पुच्छेन कीटान् दुरीकुर्वन्ति।
हस्तस्य स्पर्शं ज्ञात्वा शुनकः पुच्छस्य विक्षेपं करोति।

अस्य विषयस्य वीक्षाम् उच्चाधिकारिणः कुर्वन्ति।
एतावत्या पृच्छया अपि कश्चिद् लाभः न जातः।
वित्तकोषे प्रतिमासे गणनं भवति।
अस्य रोगिणः परीक्षणं प्रख्यातेन चिकित्सकेन कृतम्।
मया मम रक्तस्य परीक्षा कर्तव्या।