Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Entangled Sanskrit Meaning

संसक्त

Definition

यद् निरुद्धम्।
यद् परिलग्नम् अस्ति।
तत् मृद्पात्रं यस्मिन् जगन्नाथपुरीनगरे मन्दिरस्य द्वारे भोजनं पचन्ति।
जगन्नाथाय अर्पितं धनम् अर्पितः ओदनः वा।

यः विपदा ग्रस्तः ।

Example

दीपकः वृक्षे उपमितः कण्ठनीडकः अवतारयति।
सः संसक्तं विषयं निर्लग्नं कर्तुं प्रयतते।
अटकापात्रम् बृहद् अस्ति।

विपदि प्रतिबद्धस्य जनस्य सहायता करणीया ।