Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Entering Sanskrit Meaning

उपसंचारः, प्रवेशः, विनिवेशः

Definition

यस्य गाधो नास्ति।
बोध्दुं कठिनम्।
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
भुव्याः अन्तर्गतः तलः।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
मथनस्य क्रिया।
सूक्ष्मं निरीक्षणम्।

अशक्या घटना।
यः ज्ञातुं सुकरः नास्ति।
आपराधिके घटनास्

Example

एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
अन्धः पुरुषः गर्ते पतितः।
अत्र बहिस्थानां जनानां कृते प्रवेशः प्रतिषिद्धः।
सः वस्तुक्रयणार्थे पण्यवीथिकां गतः। / ""पण्ये