Entertainment Sanskrit Meaning
अनुरञ्जनम्, विनोदनम्
Definition
सा उक्तिः आचारो वा येन कस्यचित् गौरवो भवति।
शोभनो गन्धः।
लोके प्रसिद्धिः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
यद् मनः रञ्जयति।
मनसि अभीष्टकार्यार्थे उप्पन्नं सुखदायकं प्लवनम्।
क्रीडायाः प्रदर्शनम्।
सुखसाध
Example
मातुः पितुः च आदरः करणीयः।
चन्दनतरोः सुगन्धम् दूरात् अपि घ्रातुं शक्यते।
सः आनन्देन जीवनं यापयति।
नाटकम् विनोदनेन परिपूर्णम् आसीत्।
वध्वाः मनसि पतिमिलनस्य कृते तरङ्गाः उद्भवन्ति।
उपक्रीडायाः मण्डपे क्रीडायाः समयः परिवर्तितः इति
Remove in SanskritWoman Of The Street in SanskritSparge in SanskritOptic in SanskritFollowing in SanskritColouring in SanskritFlux in SanskritOutstanding in SanskritLxxxiv in SanskritEcho in SanskritBring Back in SanskritUncomely in SanskritFemale in SanskritChef-d'oeuvre in SanskritHotheaded in SanskritSin in SanskritMoon-ray in SanskritSoppy in SanskritIrradiation in SanskritArduous in Sanskrit