Enthusiasm Sanskrit Meaning
उत्साहः, जोषः
Definition
तत् तत्त्वम् यस्य प्रभावेण किमपि कार्यं कर्तुं कारयितुं वा शक्यते।
सा चेतना यया सजीवाः जीवन्ति।
बुद्धेः सत्वम्।
प्रधानस्य अवस्था भावो वा।
प्रतिकूले सति तैक्ष्ण्यस्य प्रबोधः।
भयहीनस्य अवस्था भावो वा।
मनोधर्मविशेषः।
मनसि प्रादुर्भूता अहं सर्वोत्कृष्टः इति अभिमानात्मिका अ
Example
अस्मिन् कार्ये तव शक्तिं ज्ञास्यामि।
यदा शरीरात् प्राणाः निर्गच्छन्ति तदा मृत्युः भवति।
सः स्वस्य बुद्धिमत्तायाः बलेनैव कार्ये सफलतां प्राप्तवान्।
मम क्रोधः शाम्यति।
बद्धः पोरसः निर्भयतया सिकन्दरम् उत्तरयति।
सः आनन्देन जीवनं यापयति।
तस्य
Butea Frondosa in SanskritFormula in SanskritRevenge in SanskritCrazy in SanskritLazy in SanskritScrap in SanskritThreshold in SanskritRegard in SanskritEspouse in SanskritEnd in SanskritFlux in SanskritWritten Symbol in SanskritExperient in SanskritChildhood in SanskritAmass in SanskritGettable in SanskritTurmeric in SanskritBird in SanskritPerchance in SanskritDark in Sanskrit