Enticement Sanskrit Meaning
आकर्षणम्, आकृष्टिः, प्रलोभनम्, मोहनम्, मोहिनी, लालनम्, विमोहनम्, विलोभनम्
Definition
प्रायः अतिप्रापणस्य इच्छा।
लालनेन तोषणानुकूलः व्यापारः।
ईप्सितकार्यसिद्ध्यर्थं येन केन प्रकारेण अन्यजनानाम् इच्छापूर्तेः आश्वासनात् प्रस्थापितः प्रभावः
Example
लोभः पापस्य कारणम्।
माता रुदन्तं बालकं मिष्टान्नं दत्त्वा उपच्छन्दयति।
नूतनद्विचक्रीवाहनस्य आकर्षणात् युवकः तद्दिव्यं कर्तुम् उद्यतः
Esteem in SanskritLuck in SanskritCollectively in SanskritGin in SanskritLeanness in SanskritMeronym in SanskritPeace in SanskritBasil in SanskritAnus in SanskritDelicious in SanskritFootling in SanskritStrong in SanskritVagina in SanskritSensory Receptor in SanskritArm in SanskritPanthera Leo in SanskritFlow in SanskritGarner in SanskritMoving Ridge in SanskritWrist Joint in Sanskrit