Entire Sanskrit Meaning
पर्याप्त
Definition
यद् शेषरहितम्।
आरम्भात् अन्तं यावत्।
आदितः अन्तपर्यन्तम्।
यः खण्डितः नास्ति।
अधिकमात्रया।
यस्मिन् किमपि न्यूनं नास्ति।
यः पूरितः।
Example
अहं सोहनं सम्यक् जानामि।
मम कार्यं समाप्तम् ।
सः अस्याः घटनायाः समग्रं विवरणम् आरक्षकाय अकथयत्।
वृन्ताकम् अखण्डं पाचयित्वा तस्य शाकं कुर्वन्ति।
अद्य बहु प्रहसितम् मया।
तेन सुहृदं प्रीणितुं पर्याप्ताः प्रयत्नाः कृतम्।
तेन मम हस्ते दुग्धेन परिपूर्णं पात्रम्
Phallus in SanskritReport in SanskritRuby in SanskritGruntle in SanskritUnaware in SanskritEngrossment in SanskritFirst Light in SanskritWell-being in SanskritPeckerwood in SanskritElaborate in SanskritComparable in SanskritGroundbreaking in SanskritMica in SanskritImpurity in SanskritRicinus Communis in SanskritGaming in SanskritLuck in SanskritPart in SanskritPalma Christ in SanskritCheer in Sanskrit