Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Entrance Sanskrit Meaning

उपसंचारः, प्रवेशः, महाद्वारम्, मोहय, विनिवेशः, विलोभय

Definition

भवनादीनां प्रमुखं द्वारम्।
यस्य गाधो नास्ति।
बोध्दुं कठिनम्।
कस्मिञ्चित् क्षेत्रे वर्गे वा प्रवेशार्थं या योग्यता अस्ति तस्याः पूर्तिं कृत्वा प्रवेशः।
भुव्याः अन्तर्गतः तलः।
तत् द्वारं यस्मात् प्रविशति।
कस्मिञ्चित् वस्तूनि स्थानादिषु च अन्तः गमनस्य क्रिया।
मथनस्य क्रिया।
सूक्ष्मं निरीक्षणम्।

अशक्या घटना।
यः ज्

Example

एतद् अस्य दुर्गस्य महाद्वारम् अस्ति।
एषा दुर्बोध्या घटना अस्य समाधानम् अपि कठिनम्।
तेन एकस्यां बृहत्यां संस्थायां प्रवेशनं कृतम्।
अन्धः पुरुषः गर्ते पतितः।
प्रवेशद्वारे स्थितः सः आगन्तुकानां स्वागतं करोति।