Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Entrap Sanskrit Meaning

अभित्सर्, पर्यस्

Definition

अवरोधनानुकूलः व्यापारः।
अध्यायप्रकरणादिषु विभज्य रचिता आख्यायिका यस्यां नैकविधानि पात्राणि तथा च नैके प्रसङ्गाः सन्ति।
समस्याभिः ग्रस्तानुकूलः व्यापारः।
आवर्तनेन आसञ्जनानुकूलः व्यापारः।
कार्यनिरतानुकूलः व्यापारः।

पाशेन जाले बन्धनानुकूलः व्यापारः।
कस्यचन वस्तुनः कस्मिंश्चित् वस्तुनि दृढतया आसञ्जनानुकूलः व्यापारः।

Example

कूपे पङ्केन जलम् अरुणत्।
प्रेमचन्दस्य कथायां ग्रामीणजीवनस्य यथार्थं वर्णनम् अस्ति।
स्मितायाः गृहं गत्वा अहं तस्याः परिवारस्य समस्याभिः अवारुध्ये।
सूत्रं संश्लिष्यति।
अहम् अस्मिन् प्रश्ने व्याप्रिये।
आखेटकः जाले पक्षिणम् एकं पर्यस्यति।