Entreaty Sanskrit Meaning
अभ्यर्थना, अर्थ, अर्थिता, अर्थित्वम्, प्रार्थनम्, प्रार्थना, याचना, विनतिः
Definition
विनयपूर्वकं हठसहितं निवेदनम्।
षोडशधा भक्त्यन्तर्गतभक्तिविशेषः यस्मिन् उपास्यदेवतायाः गुणगौरवः क्रियते।
कार्यादिप्रतिघातः।
तद् वाक्यम् यद् मान्येन कनिष्ठाय अभीष्टवृद्धिप्रार्थनम्।
नम्रतापूर्वकं कथनम्।
कस्यचित् लाभार्थं कृता याचना।
विनयेन युक्तः व्यवहारः।
तद् अभिशंसनात्मकं काव्यं यद् अभ्यर्चनासमये पठ्यते।
अन्यस्य कस्यापि माङ्गल्
Example
कस्यापि अभ्यर्थनायाः अवमानः अयोग्यः।
भक्तगणाः मन्दिरे प्रार्थनां कुर्वन्ति।
मोहनः मम कार्यस्य रोधनं करोति ।
ज्येष्ठस्य आशीर्वादः कार्यार्थे आवश्यकः।
मम निवेदनं चिन्तयतु।
रामेण स्वामिने धनस्य कृता याच्ञा व्यर्था जाता।
अधिकारी नम्रतया अस्माकं
Curcuma Longa in SanskritVenter in SanskritRascal in SanskritSickly in SanskritTart in SanskritUnendurable in SanskritUndoer in SanskritAutobiography in SanskritStill in SanskritDrill in SanskritDissolute in SanskritGilded in SanskritVesture in SanskritBrainy in SanskritAche in SanskritBurry in SanskritElectricity in SanskritImpeccant in SanskritCorruption in SanskritSound in Sanskrit